Sanskrit tools

Sanskrit declension


Declension of धर्मविरोधवती dharmavirodhavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मविरोधवती dharmavirodhavatī
धर्मविरोधवत्यौ dharmavirodhavatyau
धर्मविरोधवत्यः dharmavirodhavatyaḥ
Vocative धर्मविरोधवति dharmavirodhavati
धर्मविरोधवत्यौ dharmavirodhavatyau
धर्मविरोधवत्यः dharmavirodhavatyaḥ
Accusative धर्मविरोधवतीम् dharmavirodhavatīm
धर्मविरोधवत्यौ dharmavirodhavatyau
धर्मविरोधवतीः dharmavirodhavatīḥ
Instrumental धर्मविरोधवत्या dharmavirodhavatyā
धर्मविरोधवतीभ्याम् dharmavirodhavatībhyām
धर्मविरोधवतीभिः dharmavirodhavatībhiḥ
Dative धर्मविरोधवत्यै dharmavirodhavatyai
धर्मविरोधवतीभ्याम् dharmavirodhavatībhyām
धर्मविरोधवतीभ्यः dharmavirodhavatībhyaḥ
Ablative धर्मविरोधवत्याः dharmavirodhavatyāḥ
धर्मविरोधवतीभ्याम् dharmavirodhavatībhyām
धर्मविरोधवतीभ्यः dharmavirodhavatībhyaḥ
Genitive धर्मविरोधवत्याः dharmavirodhavatyāḥ
धर्मविरोधवत्योः dharmavirodhavatyoḥ
धर्मविरोधवतीनाम् dharmavirodhavatīnām
Locative धर्मविरोधवत्याम् dharmavirodhavatyām
धर्मविरोधवत्योः dharmavirodhavatyoḥ
धर्मविरोधवतीषु dharmavirodhavatīṣu