| Singular | Dual | Plural |
Nominativo |
धर्मविवेचनम्
dharmavivecanam
|
धर्मविवेचने
dharmavivecane
|
धर्मविवेचनानि
dharmavivecanāni
|
Vocativo |
धर्मविवेचन
dharmavivecana
|
धर्मविवेचने
dharmavivecane
|
धर्मविवेचनानि
dharmavivecanāni
|
Acusativo |
धर्मविवेचनम्
dharmavivecanam
|
धर्मविवेचने
dharmavivecane
|
धर्मविवेचनानि
dharmavivecanāni
|
Instrumental |
धर्मविवेचनेन
dharmavivecanena
|
धर्मविवेचनाभ्याम्
dharmavivecanābhyām
|
धर्मविवेचनैः
dharmavivecanaiḥ
|
Dativo |
धर्मविवेचनाय
dharmavivecanāya
|
धर्मविवेचनाभ्याम्
dharmavivecanābhyām
|
धर्मविवेचनेभ्यः
dharmavivecanebhyaḥ
|
Ablativo |
धर्मविवेचनात्
dharmavivecanāt
|
धर्मविवेचनाभ्याम्
dharmavivecanābhyām
|
धर्मविवेचनेभ्यः
dharmavivecanebhyaḥ
|
Genitivo |
धर्मविवेचनस्य
dharmavivecanasya
|
धर्मविवेचनयोः
dharmavivecanayoḥ
|
धर्मविवेचनानाम्
dharmavivecanānām
|
Locativo |
धर्मविवेचने
dharmavivecane
|
धर्मविवेचनयोः
dharmavivecanayoḥ
|
धर्मविवेचनेषु
dharmavivecaneṣu
|