| Singular | Dual | Plural |
Nominativo |
धर्मवृद्धः
dharmavṛddhaḥ
|
धर्मवृद्धौ
dharmavṛddhau
|
धर्मवृद्धाः
dharmavṛddhāḥ
|
Vocativo |
धर्मवृद्ध
dharmavṛddha
|
धर्मवृद्धौ
dharmavṛddhau
|
धर्मवृद्धाः
dharmavṛddhāḥ
|
Acusativo |
धर्मवृद्धम्
dharmavṛddham
|
धर्मवृद्धौ
dharmavṛddhau
|
धर्मवृद्धान्
dharmavṛddhān
|
Instrumental |
धर्मवृद्धेन
dharmavṛddhena
|
धर्मवृद्धाभ्याम्
dharmavṛddhābhyām
|
धर्मवृद्धैः
dharmavṛddhaiḥ
|
Dativo |
धर्मवृद्धाय
dharmavṛddhāya
|
धर्मवृद्धाभ्याम्
dharmavṛddhābhyām
|
धर्मवृद्धेभ्यः
dharmavṛddhebhyaḥ
|
Ablativo |
धर्मवृद्धात्
dharmavṛddhāt
|
धर्मवृद्धाभ्याम्
dharmavṛddhābhyām
|
धर्मवृद्धेभ्यः
dharmavṛddhebhyaḥ
|
Genitivo |
धर्मवृद्धस्य
dharmavṛddhasya
|
धर्मवृद्धयोः
dharmavṛddhayoḥ
|
धर्मवृद्धानाम्
dharmavṛddhānām
|
Locativo |
धर्मवृद्धे
dharmavṛddhe
|
धर्मवृद्धयोः
dharmavṛddhayoḥ
|
धर्मवृद्धेषु
dharmavṛddheṣu
|