Singular | Dual | Plural | |
Nominativo |
धर्मसंग्रहनिवृत्तिः
dharmasaṁgrahanivṛttiḥ |
धर्मसंग्रहनिवृत्ती
dharmasaṁgrahanivṛttī |
धर्मसंग्रहनिवृत्तयः
dharmasaṁgrahanivṛttayaḥ |
Vocativo |
धर्मसंग्रहनिवृत्ते
dharmasaṁgrahanivṛtte |
धर्मसंग्रहनिवृत्ती
dharmasaṁgrahanivṛttī |
धर्मसंग्रहनिवृत्तयः
dharmasaṁgrahanivṛttayaḥ |
Acusativo |
धर्मसंग्रहनिवृत्तिम्
dharmasaṁgrahanivṛttim |
धर्मसंग्रहनिवृत्ती
dharmasaṁgrahanivṛttī |
धर्मसंग्रहनिवृत्तीः
dharmasaṁgrahanivṛttīḥ |
Instrumental |
धर्मसंग्रहनिवृत्त्या
dharmasaṁgrahanivṛttyā |
धर्मसंग्रहनिवृत्तिभ्याम्
dharmasaṁgrahanivṛttibhyām |
धर्मसंग्रहनिवृत्तिभिः
dharmasaṁgrahanivṛttibhiḥ |
Dativo |
धर्मसंग्रहनिवृत्तये
dharmasaṁgrahanivṛttaye धर्मसंग्रहनिवृत्त्यै dharmasaṁgrahanivṛttyai |
धर्मसंग्रहनिवृत्तिभ्याम्
dharmasaṁgrahanivṛttibhyām |
धर्मसंग्रहनिवृत्तिभ्यः
dharmasaṁgrahanivṛttibhyaḥ |
Ablativo |
धर्मसंग्रहनिवृत्तेः
dharmasaṁgrahanivṛtteḥ धर्मसंग्रहनिवृत्त्याः dharmasaṁgrahanivṛttyāḥ |
धर्मसंग्रहनिवृत्तिभ्याम्
dharmasaṁgrahanivṛttibhyām |
धर्मसंग्रहनिवृत्तिभ्यः
dharmasaṁgrahanivṛttibhyaḥ |
Genitivo |
धर्मसंग्रहनिवृत्तेः
dharmasaṁgrahanivṛtteḥ धर्मसंग्रहनिवृत्त्याः dharmasaṁgrahanivṛttyāḥ |
धर्मसंग्रहनिवृत्त्योः
dharmasaṁgrahanivṛttyoḥ |
धर्मसंग्रहनिवृत्तीनाम्
dharmasaṁgrahanivṛttīnām |
Locativo |
धर्मसंग्रहनिवृत्तौ
dharmasaṁgrahanivṛttau धर्मसंग्रहनिवृत्त्याम् dharmasaṁgrahanivṛttyām |
धर्मसंग्रहनिवृत्त्योः
dharmasaṁgrahanivṛttyoḥ |
धर्मसंग्रहनिवृत्तिषु
dharmasaṁgrahanivṛttiṣu |