| Singular | Dual | Plural |
Nominativo |
धर्मसमयः
dharmasamayaḥ
|
धर्मसमयौ
dharmasamayau
|
धर्मसमयाः
dharmasamayāḥ
|
Vocativo |
धर्मसमय
dharmasamaya
|
धर्मसमयौ
dharmasamayau
|
धर्मसमयाः
dharmasamayāḥ
|
Acusativo |
धर्मसमयम्
dharmasamayam
|
धर्मसमयौ
dharmasamayau
|
धर्मसमयान्
dharmasamayān
|
Instrumental |
धर्मसमयेन
dharmasamayena
|
धर्मसमयाभ्याम्
dharmasamayābhyām
|
धर्मसमयैः
dharmasamayaiḥ
|
Dativo |
धर्मसमयाय
dharmasamayāya
|
धर्मसमयाभ्याम्
dharmasamayābhyām
|
धर्मसमयेभ्यः
dharmasamayebhyaḥ
|
Ablativo |
धर्मसमयात्
dharmasamayāt
|
धर्मसमयाभ्याम्
dharmasamayābhyām
|
धर्मसमयेभ्यः
dharmasamayebhyaḥ
|
Genitivo |
धर्मसमयस्य
dharmasamayasya
|
धर्मसमययोः
dharmasamayayoḥ
|
धर्मसमयानाम्
dharmasamayānām
|
Locativo |
धर्मसमये
dharmasamaye
|
धर्मसमययोः
dharmasamayayoḥ
|
धर्मसमयेषु
dharmasamayeṣu
|