| Singular | Dual | Plural |
Nominativo |
धर्मसिन्धुसारः
dharmasindhusāraḥ
|
धर्मसिन्धुसारौ
dharmasindhusārau
|
धर्मसिन्धुसाराः
dharmasindhusārāḥ
|
Vocativo |
धर्मसिन्धुसार
dharmasindhusāra
|
धर्मसिन्धुसारौ
dharmasindhusārau
|
धर्मसिन्धुसाराः
dharmasindhusārāḥ
|
Acusativo |
धर्मसिन्धुसारम्
dharmasindhusāram
|
धर्मसिन्धुसारौ
dharmasindhusārau
|
धर्मसिन्धुसारान्
dharmasindhusārān
|
Instrumental |
धर्मसिन्धुसारेण
dharmasindhusāreṇa
|
धर्मसिन्धुसाराभ्याम्
dharmasindhusārābhyām
|
धर्मसिन्धुसारैः
dharmasindhusāraiḥ
|
Dativo |
धर्मसिन्धुसाराय
dharmasindhusārāya
|
धर्मसिन्धुसाराभ्याम्
dharmasindhusārābhyām
|
धर्मसिन्धुसारेभ्यः
dharmasindhusārebhyaḥ
|
Ablativo |
धर्मसिन्धुसारात्
dharmasindhusārāt
|
धर्मसिन्धुसाराभ्याम्
dharmasindhusārābhyām
|
धर्मसिन्धुसारेभ्यः
dharmasindhusārebhyaḥ
|
Genitivo |
धर्मसिन्धुसारस्य
dharmasindhusārasya
|
धर्मसिन्धुसारयोः
dharmasindhusārayoḥ
|
धर्मसिन्धुसाराणाम्
dharmasindhusārāṇām
|
Locativo |
धर्मसिन्धुसारे
dharmasindhusāre
|
धर्मसिन्धुसारयोः
dharmasindhusārayoḥ
|
धर्मसिन्धुसारेषु
dharmasindhusāreṣu
|