| Singular | Dual | Plural |
Nominativo |
धर्मस्कन्धः
dharmaskandhaḥ
|
धर्मस्कन्धौ
dharmaskandhau
|
धर्मस्कन्धाः
dharmaskandhāḥ
|
Vocativo |
धर्मस्कन्ध
dharmaskandha
|
धर्मस्कन्धौ
dharmaskandhau
|
धर्मस्कन्धाः
dharmaskandhāḥ
|
Acusativo |
धर्मस्कन्धम्
dharmaskandham
|
धर्मस्कन्धौ
dharmaskandhau
|
धर्मस्कन्धान्
dharmaskandhān
|
Instrumental |
धर्मस्कन्धेन
dharmaskandhena
|
धर्मस्कन्धाभ्याम्
dharmaskandhābhyām
|
धर्मस्कन्धैः
dharmaskandhaiḥ
|
Dativo |
धर्मस्कन्धाय
dharmaskandhāya
|
धर्मस्कन्धाभ्याम्
dharmaskandhābhyām
|
धर्मस्कन्धेभ्यः
dharmaskandhebhyaḥ
|
Ablativo |
धर्मस्कन्धात्
dharmaskandhāt
|
धर्मस्कन्धाभ्याम्
dharmaskandhābhyām
|
धर्मस्कन्धेभ्यः
dharmaskandhebhyaḥ
|
Genitivo |
धर्मस्कन्धस्य
dharmaskandhasya
|
धर्मस्कन्धयोः
dharmaskandhayoḥ
|
धर्मस्कन्धानाम्
dharmaskandhānām
|
Locativo |
धर्मस्कन्धे
dharmaskandhe
|
धर्मस्कन्धयोः
dharmaskandhayoḥ
|
धर्मस्कन्धेषु
dharmaskandheṣu
|