| Singular | Dual | Plural |
Nominativo |
धर्मस्थः
dharmasthaḥ
|
धर्मस्थौ
dharmasthau
|
धर्मस्थाः
dharmasthāḥ
|
Vocativo |
धर्मस्थ
dharmastha
|
धर्मस्थौ
dharmasthau
|
धर्मस्थाः
dharmasthāḥ
|
Acusativo |
धर्मस्थम्
dharmastham
|
धर्मस्थौ
dharmasthau
|
धर्मस्थान्
dharmasthān
|
Instrumental |
धर्मस्थेन
dharmasthena
|
धर्मस्थाभ्याम्
dharmasthābhyām
|
धर्मस्थैः
dharmasthaiḥ
|
Dativo |
धर्मस्थाय
dharmasthāya
|
धर्मस्थाभ्याम्
dharmasthābhyām
|
धर्मस्थेभ्यः
dharmasthebhyaḥ
|
Ablativo |
धर्मस्थात्
dharmasthāt
|
धर्मस्थाभ्याम्
dharmasthābhyām
|
धर्मस्थेभ्यः
dharmasthebhyaḥ
|
Genitivo |
धर्मस्थस्य
dharmasthasya
|
धर्मस्थयोः
dharmasthayoḥ
|
धर्मस्थानाम्
dharmasthānām
|
Locativo |
धर्मस्थे
dharmasthe
|
धर्मस्थयोः
dharmasthayoḥ
|
धर्मस्थेषु
dharmastheṣu
|