Singular | Dual | Plural | |
Nominativo |
धर्मस्मृतिः
dharmasmṛtiḥ |
धर्मस्मृती
dharmasmṛtī |
धर्मस्मृतयः
dharmasmṛtayaḥ |
Vocativo |
धर्मस्मृते
dharmasmṛte |
धर्मस्मृती
dharmasmṛtī |
धर्मस्मृतयः
dharmasmṛtayaḥ |
Acusativo |
धर्मस्मृतिम्
dharmasmṛtim |
धर्मस्मृती
dharmasmṛtī |
धर्मस्मृतीः
dharmasmṛtīḥ |
Instrumental |
धर्मस्मृत्या
dharmasmṛtyā |
धर्मस्मृतिभ्याम्
dharmasmṛtibhyām |
धर्मस्मृतिभिः
dharmasmṛtibhiḥ |
Dativo |
धर्मस्मृतये
dharmasmṛtaye धर्मस्मृत्यै dharmasmṛtyai |
धर्मस्मृतिभ्याम्
dharmasmṛtibhyām |
धर्मस्मृतिभ्यः
dharmasmṛtibhyaḥ |
Ablativo |
धर्मस्मृतेः
dharmasmṛteḥ धर्मस्मृत्याः dharmasmṛtyāḥ |
धर्मस्मृतिभ्याम्
dharmasmṛtibhyām |
धर्मस्मृतिभ्यः
dharmasmṛtibhyaḥ |
Genitivo |
धर्मस्मृतेः
dharmasmṛteḥ धर्मस्मृत्याः dharmasmṛtyāḥ |
धर्मस्मृत्योः
dharmasmṛtyoḥ |
धर्मस्मृतीनाम्
dharmasmṛtīnām |
Locativo |
धर्मस्मृतौ
dharmasmṛtau धर्मस्मृत्याम् dharmasmṛtyām |
धर्मस्मृत्योः
dharmasmṛtyoḥ |
धर्मस्मृतिषु
dharmasmṛtiṣu |