| Singular | Dual | Plural |
Nominativo |
धर्महीना
dharmahīnā
|
धर्महीने
dharmahīne
|
धर्महीनाः
dharmahīnāḥ
|
Vocativo |
धर्महीने
dharmahīne
|
धर्महीने
dharmahīne
|
धर्महीनाः
dharmahīnāḥ
|
Acusativo |
धर्महीनाम्
dharmahīnām
|
धर्महीने
dharmahīne
|
धर्महीनाः
dharmahīnāḥ
|
Instrumental |
धर्महीनया
dharmahīnayā
|
धर्महीनाभ्याम्
dharmahīnābhyām
|
धर्महीनाभिः
dharmahīnābhiḥ
|
Dativo |
धर्महीनायै
dharmahīnāyai
|
धर्महीनाभ्याम्
dharmahīnābhyām
|
धर्महीनाभ्यः
dharmahīnābhyaḥ
|
Ablativo |
धर्महीनायाः
dharmahīnāyāḥ
|
धर्महीनाभ्याम्
dharmahīnābhyām
|
धर्महीनाभ्यः
dharmahīnābhyaḥ
|
Genitivo |
धर्महीनायाः
dharmahīnāyāḥ
|
धर्महीनयोः
dharmahīnayoḥ
|
धर्महीनानाम्
dharmahīnānām
|
Locativo |
धर्महीनायाम्
dharmahīnāyām
|
धर्महीनयोः
dharmahīnayoḥ
|
धर्महीनासु
dharmahīnāsu
|