| Singular | Dual | Plural |
Nominativo |
धर्माधर्मप्रबोधिनी
dharmādharmaprabodhinī
|
धर्माधर्मप्रबोधिन्यौ
dharmādharmaprabodhinyau
|
धर्माधर्मप्रबोधिन्यः
dharmādharmaprabodhinyaḥ
|
Vocativo |
धर्माधर्मप्रबोधिनि
dharmādharmaprabodhini
|
धर्माधर्मप्रबोधिन्यौ
dharmādharmaprabodhinyau
|
धर्माधर्मप्रबोधिन्यः
dharmādharmaprabodhinyaḥ
|
Acusativo |
धर्माधर्मप्रबोधिनीम्
dharmādharmaprabodhinīm
|
धर्माधर्मप्रबोधिन्यौ
dharmādharmaprabodhinyau
|
धर्माधर्मप्रबोधिनीः
dharmādharmaprabodhinīḥ
|
Instrumental |
धर्माधर्मप्रबोधिन्या
dharmādharmaprabodhinyā
|
धर्माधर्मप्रबोधिनीभ्याम्
dharmādharmaprabodhinībhyām
|
धर्माधर्मप्रबोधिनीभिः
dharmādharmaprabodhinībhiḥ
|
Dativo |
धर्माधर्मप्रबोधिन्यै
dharmādharmaprabodhinyai
|
धर्माधर्मप्रबोधिनीभ्याम्
dharmādharmaprabodhinībhyām
|
धर्माधर्मप्रबोधिनीभ्यः
dharmādharmaprabodhinībhyaḥ
|
Ablativo |
धर्माधर्मप्रबोधिन्याः
dharmādharmaprabodhinyāḥ
|
धर्माधर्मप्रबोधिनीभ्याम्
dharmādharmaprabodhinībhyām
|
धर्माधर्मप्रबोधिनीभ्यः
dharmādharmaprabodhinībhyaḥ
|
Genitivo |
धर्माधर्मप्रबोधिन्याः
dharmādharmaprabodhinyāḥ
|
धर्माधर्मप्रबोधिन्योः
dharmādharmaprabodhinyoḥ
|
धर्माधर्मप्रबोधिनीनाम्
dharmādharmaprabodhinīnām
|
Locativo |
धर्माधर्मप्रबोधिन्याम्
dharmādharmaprabodhinyām
|
धर्माधर्मप्रबोधिन्योः
dharmādharmaprabodhinyoḥ
|
धर्माधर्मप्रबोधिनीषु
dharmādharmaprabodhinīṣu
|