Sanskrit tools

Sanskrit declension


Declension of धर्माधर्मप्रबोधिनी dharmādharmaprabodhinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्माधर्मप्रबोधिनी dharmādharmaprabodhinī
धर्माधर्मप्रबोधिन्यौ dharmādharmaprabodhinyau
धर्माधर्मप्रबोधिन्यः dharmādharmaprabodhinyaḥ
Vocative धर्माधर्मप्रबोधिनि dharmādharmaprabodhini
धर्माधर्मप्रबोधिन्यौ dharmādharmaprabodhinyau
धर्माधर्मप्रबोधिन्यः dharmādharmaprabodhinyaḥ
Accusative धर्माधर्मप्रबोधिनीम् dharmādharmaprabodhinīm
धर्माधर्मप्रबोधिन्यौ dharmādharmaprabodhinyau
धर्माधर्मप्रबोधिनीः dharmādharmaprabodhinīḥ
Instrumental धर्माधर्मप्रबोधिन्या dharmādharmaprabodhinyā
धर्माधर्मप्रबोधिनीभ्याम् dharmādharmaprabodhinībhyām
धर्माधर्मप्रबोधिनीभिः dharmādharmaprabodhinībhiḥ
Dative धर्माधर्मप्रबोधिन्यै dharmādharmaprabodhinyai
धर्माधर्मप्रबोधिनीभ्याम् dharmādharmaprabodhinībhyām
धर्माधर्मप्रबोधिनीभ्यः dharmādharmaprabodhinībhyaḥ
Ablative धर्माधर्मप्रबोधिन्याः dharmādharmaprabodhinyāḥ
धर्माधर्मप्रबोधिनीभ्याम् dharmādharmaprabodhinībhyām
धर्माधर्मप्रबोधिनीभ्यः dharmādharmaprabodhinībhyaḥ
Genitive धर्माधर्मप्रबोधिन्याः dharmādharmaprabodhinyāḥ
धर्माधर्मप्रबोधिन्योः dharmādharmaprabodhinyoḥ
धर्माधर्मप्रबोधिनीनाम् dharmādharmaprabodhinīnām
Locative धर्माधर्मप्रबोधिन्याम् dharmādharmaprabodhinyām
धर्माधर्मप्रबोधिन्योः dharmādharmaprabodhinyoḥ
धर्माधर्मप्रबोधिनीषु dharmādharmaprabodhinīṣu