| Singular | Dual | Plural |
Nominativo |
धर्माधर्मसेनाहननम्
dharmādharmasenāhananam
|
धर्माधर्मसेनाहनने
dharmādharmasenāhanane
|
धर्माधर्मसेनाहननानि
dharmādharmasenāhananāni
|
Vocativo |
धर्माधर्मसेनाहनन
dharmādharmasenāhanana
|
धर्माधर्मसेनाहनने
dharmādharmasenāhanane
|
धर्माधर्मसेनाहननानि
dharmādharmasenāhananāni
|
Acusativo |
धर्माधर्मसेनाहननम्
dharmādharmasenāhananam
|
धर्माधर्मसेनाहनने
dharmādharmasenāhanane
|
धर्माधर्मसेनाहननानि
dharmādharmasenāhananāni
|
Instrumental |
धर्माधर्मसेनाहननेन
dharmādharmasenāhananena
|
धर्माधर्मसेनाहननाभ्याम्
dharmādharmasenāhananābhyām
|
धर्माधर्मसेनाहननैः
dharmādharmasenāhananaiḥ
|
Dativo |
धर्माधर्मसेनाहननाय
dharmādharmasenāhananāya
|
धर्माधर्मसेनाहननाभ्याम्
dharmādharmasenāhananābhyām
|
धर्माधर्मसेनाहननेभ्यः
dharmādharmasenāhananebhyaḥ
|
Ablativo |
धर्माधर्मसेनाहननात्
dharmādharmasenāhananāt
|
धर्माधर्मसेनाहननाभ्याम्
dharmādharmasenāhananābhyām
|
धर्माधर्मसेनाहननेभ्यः
dharmādharmasenāhananebhyaḥ
|
Genitivo |
धर्माधर्मसेनाहननस्य
dharmādharmasenāhananasya
|
धर्माधर्मसेनाहननयोः
dharmādharmasenāhananayoḥ
|
धर्माधर्मसेनाहननानाम्
dharmādharmasenāhananānām
|
Locativo |
धर्माधर्मसेनाहनने
dharmādharmasenāhanane
|
धर्माधर्मसेनाहननयोः
dharmādharmasenāhananayoḥ
|
धर्माधर्मसेनाहननेषु
dharmādharmasenāhananeṣu
|