| Singular | Dual | Plural |
Nominativo |
धर्मापेतम्
dharmāpetam
|
धर्मापेते
dharmāpete
|
धर्मापेतानि
dharmāpetāni
|
Vocativo |
धर्मापेत
dharmāpeta
|
धर्मापेते
dharmāpete
|
धर्मापेतानि
dharmāpetāni
|
Acusativo |
धर्मापेतम्
dharmāpetam
|
धर्मापेते
dharmāpete
|
धर्मापेतानि
dharmāpetāni
|
Instrumental |
धर्मापेतेन
dharmāpetena
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेतैः
dharmāpetaiḥ
|
Dativo |
धर्मापेताय
dharmāpetāya
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेतेभ्यः
dharmāpetebhyaḥ
|
Ablativo |
धर्मापेतात्
dharmāpetāt
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेतेभ्यः
dharmāpetebhyaḥ
|
Genitivo |
धर्मापेतस्य
dharmāpetasya
|
धर्मापेतयोः
dharmāpetayoḥ
|
धर्मापेतानाम्
dharmāpetānām
|
Locativo |
धर्मापेते
dharmāpete
|
धर्मापेतयोः
dharmāpetayoḥ
|
धर्मापेतेषु
dharmāpeteṣu
|