| Singular | Dual | Plural |
Nominativo |
धर्माभिजनवती
dharmābhijanavatī
|
धर्माभिजनवत्यौ
dharmābhijanavatyau
|
धर्माभिजनवत्यः
dharmābhijanavatyaḥ
|
Vocativo |
धर्माभिजनवति
dharmābhijanavati
|
धर्माभिजनवत्यौ
dharmābhijanavatyau
|
धर्माभिजनवत्यः
dharmābhijanavatyaḥ
|
Acusativo |
धर्माभिजनवतीम्
dharmābhijanavatīm
|
धर्माभिजनवत्यौ
dharmābhijanavatyau
|
धर्माभिजनवतीः
dharmābhijanavatīḥ
|
Instrumental |
धर्माभिजनवत्या
dharmābhijanavatyā
|
धर्माभिजनवतीभ्याम्
dharmābhijanavatībhyām
|
धर्माभिजनवतीभिः
dharmābhijanavatībhiḥ
|
Dativo |
धर्माभिजनवत्यै
dharmābhijanavatyai
|
धर्माभिजनवतीभ्याम्
dharmābhijanavatībhyām
|
धर्माभिजनवतीभ्यः
dharmābhijanavatībhyaḥ
|
Ablativo |
धर्माभिजनवत्याः
dharmābhijanavatyāḥ
|
धर्माभिजनवतीभ्याम्
dharmābhijanavatībhyām
|
धर्माभिजनवतीभ्यः
dharmābhijanavatībhyaḥ
|
Genitivo |
धर्माभिजनवत्याः
dharmābhijanavatyāḥ
|
धर्माभिजनवत्योः
dharmābhijanavatyoḥ
|
धर्माभिजनवतीनाम्
dharmābhijanavatīnām
|
Locativo |
धर्माभिजनवत्याम्
dharmābhijanavatyām
|
धर्माभिजनवत्योः
dharmābhijanavatyoḥ
|
धर्माभिजनवतीषु
dharmābhijanavatīṣu
|