| Singular | Dual | Plural |
Nominative |
धर्माभिजनवती
dharmābhijanavatī
|
धर्माभिजनवत्यौ
dharmābhijanavatyau
|
धर्माभिजनवत्यः
dharmābhijanavatyaḥ
|
Vocative |
धर्माभिजनवति
dharmābhijanavati
|
धर्माभिजनवत्यौ
dharmābhijanavatyau
|
धर्माभिजनवत्यः
dharmābhijanavatyaḥ
|
Accusative |
धर्माभिजनवतीम्
dharmābhijanavatīm
|
धर्माभिजनवत्यौ
dharmābhijanavatyau
|
धर्माभिजनवतीः
dharmābhijanavatīḥ
|
Instrumental |
धर्माभिजनवत्या
dharmābhijanavatyā
|
धर्माभिजनवतीभ्याम्
dharmābhijanavatībhyām
|
धर्माभिजनवतीभिः
dharmābhijanavatībhiḥ
|
Dative |
धर्माभिजनवत्यै
dharmābhijanavatyai
|
धर्माभिजनवतीभ्याम्
dharmābhijanavatībhyām
|
धर्माभिजनवतीभ्यः
dharmābhijanavatībhyaḥ
|
Ablative |
धर्माभिजनवत्याः
dharmābhijanavatyāḥ
|
धर्माभिजनवतीभ्याम्
dharmābhijanavatībhyām
|
धर्माभिजनवतीभ्यः
dharmābhijanavatībhyaḥ
|
Genitive |
धर्माभिजनवत्याः
dharmābhijanavatyāḥ
|
धर्माभिजनवत्योः
dharmābhijanavatyoḥ
|
धर्माभिजनवतीनाम्
dharmābhijanavatīnām
|
Locative |
धर्माभिजनवत्याम्
dharmābhijanavatyām
|
धर्माभिजनवत्योः
dharmābhijanavatyoḥ
|
धर्माभिजनवतीषु
dharmābhijanavatīṣu
|