Sanskrit tools

Sanskrit declension


Declension of धर्माभिजनवती dharmābhijanavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्माभिजनवती dharmābhijanavatī
धर्माभिजनवत्यौ dharmābhijanavatyau
धर्माभिजनवत्यः dharmābhijanavatyaḥ
Vocative धर्माभिजनवति dharmābhijanavati
धर्माभिजनवत्यौ dharmābhijanavatyau
धर्माभिजनवत्यः dharmābhijanavatyaḥ
Accusative धर्माभिजनवतीम् dharmābhijanavatīm
धर्माभिजनवत्यौ dharmābhijanavatyau
धर्माभिजनवतीः dharmābhijanavatīḥ
Instrumental धर्माभिजनवत्या dharmābhijanavatyā
धर्माभिजनवतीभ्याम् dharmābhijanavatībhyām
धर्माभिजनवतीभिः dharmābhijanavatībhiḥ
Dative धर्माभिजनवत्यै dharmābhijanavatyai
धर्माभिजनवतीभ्याम् dharmābhijanavatībhyām
धर्माभिजनवतीभ्यः dharmābhijanavatībhyaḥ
Ablative धर्माभिजनवत्याः dharmābhijanavatyāḥ
धर्माभिजनवतीभ्याम् dharmābhijanavatībhyām
धर्माभिजनवतीभ्यः dharmābhijanavatībhyaḥ
Genitive धर्माभिजनवत्याः dharmābhijanavatyāḥ
धर्माभिजनवत्योः dharmābhijanavatyoḥ
धर्माभिजनवतीनाम् dharmābhijanavatīnām
Locative धर्माभिजनवत्याम् dharmābhijanavatyām
धर्माभिजनवत्योः dharmābhijanavatyoḥ
धर्माभिजनवतीषु dharmābhijanavatīṣu