Singular | Dual | Plural | |
Nominativo |
धर्माभिमनाः
dharmābhimanāḥ |
धर्माभिमनसौ
dharmābhimanasau |
धर्माभिमनसः
dharmābhimanasaḥ |
Vocativo |
धर्माभिमनः
dharmābhimanaḥ |
धर्माभिमनसौ
dharmābhimanasau |
धर्माभिमनसः
dharmābhimanasaḥ |
Acusativo |
धर्माभिमनसम्
dharmābhimanasam |
धर्माभिमनसौ
dharmābhimanasau |
धर्माभिमनसः
dharmābhimanasaḥ |
Instrumental |
धर्माभिमनसा
dharmābhimanasā |
धर्माभिमनोभ्याम्
dharmābhimanobhyām |
धर्माभिमनोभिः
dharmābhimanobhiḥ |
Dativo |
धर्माभिमनसे
dharmābhimanase |
धर्माभिमनोभ्याम्
dharmābhimanobhyām |
धर्माभिमनोभ्यः
dharmābhimanobhyaḥ |
Ablativo |
धर्माभिमनसः
dharmābhimanasaḥ |
धर्माभिमनोभ्याम्
dharmābhimanobhyām |
धर्माभिमनोभ्यः
dharmābhimanobhyaḥ |
Genitivo |
धर्माभिमनसः
dharmābhimanasaḥ |
धर्माभिमनसोः
dharmābhimanasoḥ |
धर्माभिमनसाम्
dharmābhimanasām |
Locativo |
धर्माभिमनसि
dharmābhimanasi |
धर्माभिमनसोः
dharmābhimanasoḥ |
धर्माभिमनःसु
dharmābhimanaḥsu धर्माभिमनस्सु dharmābhimanassu |