Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्मार्थयुक्ता dharmārthayuktā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्मार्थयुक्ता dharmārthayuktā
धर्मार्थयुक्ते dharmārthayukte
धर्मार्थयुक्ताः dharmārthayuktāḥ
Vocativo धर्मार्थयुक्ते dharmārthayukte
धर्मार्थयुक्ते dharmārthayukte
धर्मार्थयुक्ताः dharmārthayuktāḥ
Acusativo धर्मार्थयुक्ताम् dharmārthayuktām
धर्मार्थयुक्ते dharmārthayukte
धर्मार्थयुक्ताः dharmārthayuktāḥ
Instrumental धर्मार्थयुक्तया dharmārthayuktayā
धर्मार्थयुक्ताभ्याम् dharmārthayuktābhyām
धर्मार्थयुक्ताभिः dharmārthayuktābhiḥ
Dativo धर्मार्थयुक्तायै dharmārthayuktāyai
धर्मार्थयुक्ताभ्याम् dharmārthayuktābhyām
धर्मार्थयुक्ताभ्यः dharmārthayuktābhyaḥ
Ablativo धर्मार्थयुक्तायाः dharmārthayuktāyāḥ
धर्मार्थयुक्ताभ्याम् dharmārthayuktābhyām
धर्मार्थयुक्ताभ्यः dharmārthayuktābhyaḥ
Genitivo धर्मार्थयुक्तायाः dharmārthayuktāyāḥ
धर्मार्थयुक्तयोः dharmārthayuktayoḥ
धर्मार्थयुक्तानाम् dharmārthayuktānām
Locativo धर्मार्थयुक्तायाम् dharmārthayuktāyām
धर्मार्थयुक्तयोः dharmārthayuktayoḥ
धर्मार्थयुक्तासु dharmārthayuktāsu