| Singular | Dual | Plural |
Nominativo |
धर्मार्थयुक्ता
dharmārthayuktā
|
धर्मार्थयुक्ते
dharmārthayukte
|
धर्मार्थयुक्ताः
dharmārthayuktāḥ
|
Vocativo |
धर्मार्थयुक्ते
dharmārthayukte
|
धर्मार्थयुक्ते
dharmārthayukte
|
धर्मार्थयुक्ताः
dharmārthayuktāḥ
|
Acusativo |
धर्मार्थयुक्ताम्
dharmārthayuktām
|
धर्मार्थयुक्ते
dharmārthayukte
|
धर्मार्थयुक्ताः
dharmārthayuktāḥ
|
Instrumental |
धर्मार्थयुक्तया
dharmārthayuktayā
|
धर्मार्थयुक्ताभ्याम्
dharmārthayuktābhyām
|
धर्मार्थयुक्ताभिः
dharmārthayuktābhiḥ
|
Dativo |
धर्मार्थयुक्तायै
dharmārthayuktāyai
|
धर्मार्थयुक्ताभ्याम्
dharmārthayuktābhyām
|
धर्मार्थयुक्ताभ्यः
dharmārthayuktābhyaḥ
|
Ablativo |
धर्मार्थयुक्तायाः
dharmārthayuktāyāḥ
|
धर्मार्थयुक्ताभ्याम्
dharmārthayuktābhyām
|
धर्मार्थयुक्ताभ्यः
dharmārthayuktābhyaḥ
|
Genitivo |
धर्मार्थयुक्तायाः
dharmārthayuktāyāḥ
|
धर्मार्थयुक्तयोः
dharmārthayuktayoḥ
|
धर्मार्थयुक्तानाम्
dharmārthayuktānām
|
Locativo |
धर्मार्थयुक्तायाम्
dharmārthayuktāyām
|
धर्मार्थयुक्तयोः
dharmārthayuktayoḥ
|
धर्मार्थयुक्तासु
dharmārthayuktāsu
|