| Singular | Dual | Plural |
Nominativo |
धर्माश्रितः
dharmāśritaḥ
|
धर्माश्रितौ
dharmāśritau
|
धर्माश्रिताः
dharmāśritāḥ
|
Vocativo |
धर्माश्रित
dharmāśrita
|
धर्माश्रितौ
dharmāśritau
|
धर्माश्रिताः
dharmāśritāḥ
|
Acusativo |
धर्माश्रितम्
dharmāśritam
|
धर्माश्रितौ
dharmāśritau
|
धर्माश्रितान्
dharmāśritān
|
Instrumental |
धर्माश्रितेन
dharmāśritena
|
धर्माश्रिताभ्याम्
dharmāśritābhyām
|
धर्माश्रितैः
dharmāśritaiḥ
|
Dativo |
धर्माश्रिताय
dharmāśritāya
|
धर्माश्रिताभ्याम्
dharmāśritābhyām
|
धर्माश्रितेभ्यः
dharmāśritebhyaḥ
|
Ablativo |
धर्माश्रितात्
dharmāśritāt
|
धर्माश्रिताभ्याम्
dharmāśritābhyām
|
धर्माश्रितेभ्यः
dharmāśritebhyaḥ
|
Genitivo |
धर्माश्रितस्य
dharmāśritasya
|
धर्माश्रितयोः
dharmāśritayoḥ
|
धर्माश्रितानाम्
dharmāśritānām
|
Locativo |
धर्माश्रिते
dharmāśrite
|
धर्माश्रितयोः
dharmāśritayoḥ
|
धर्माश्रितेषु
dharmāśriteṣu
|