| Singular | Dual | Plural |
Nominativo |
धर्माहृतः
dharmāhṛtaḥ
|
धर्माहृतौ
dharmāhṛtau
|
धर्माहृताः
dharmāhṛtāḥ
|
Vocativo |
धर्माहृत
dharmāhṛta
|
धर्माहृतौ
dharmāhṛtau
|
धर्माहृताः
dharmāhṛtāḥ
|
Acusativo |
धर्माहृतम्
dharmāhṛtam
|
धर्माहृतौ
dharmāhṛtau
|
धर्माहृतान्
dharmāhṛtān
|
Instrumental |
धर्माहृतेन
dharmāhṛtena
|
धर्माहृताभ्याम्
dharmāhṛtābhyām
|
धर्माहृतैः
dharmāhṛtaiḥ
|
Dativo |
धर्माहृताय
dharmāhṛtāya
|
धर्माहृताभ्याम्
dharmāhṛtābhyām
|
धर्माहृतेभ्यः
dharmāhṛtebhyaḥ
|
Ablativo |
धर्माहृतात्
dharmāhṛtāt
|
धर्माहृताभ्याम्
dharmāhṛtābhyām
|
धर्माहृतेभ्यः
dharmāhṛtebhyaḥ
|
Genitivo |
धर्माहृतस्य
dharmāhṛtasya
|
धर्माहृतयोः
dharmāhṛtayoḥ
|
धर्माहृतानाम्
dharmāhṛtānām
|
Locativo |
धर्माहृते
dharmāhṛte
|
धर्माहृतयोः
dharmāhṛtayoḥ
|
धर्माहृतेषु
dharmāhṛteṣu
|