| Singular | Dual | Plural |
Nominativo |
धर्मोत्तरा
dharmottarā
|
धर्मोत्तरे
dharmottare
|
धर्मोत्तराः
dharmottarāḥ
|
Vocativo |
धर्मोत्तरे
dharmottare
|
धर्मोत्तरे
dharmottare
|
धर्मोत्तराः
dharmottarāḥ
|
Acusativo |
धर्मोत्तराम्
dharmottarām
|
धर्मोत्तरे
dharmottare
|
धर्मोत्तराः
dharmottarāḥ
|
Instrumental |
धर्मोत्तरया
dharmottarayā
|
धर्मोत्तराभ्याम्
dharmottarābhyām
|
धर्मोत्तराभिः
dharmottarābhiḥ
|
Dativo |
धर्मोत्तरायै
dharmottarāyai
|
धर्मोत्तराभ्याम्
dharmottarābhyām
|
धर्मोत्तराभ्यः
dharmottarābhyaḥ
|
Ablativo |
धर्मोत्तरायाः
dharmottarāyāḥ
|
धर्मोत्तराभ्याम्
dharmottarābhyām
|
धर्मोत्तराभ्यः
dharmottarābhyaḥ
|
Genitivo |
धर्मोत्तरायाः
dharmottarāyāḥ
|
धर्मोत्तरयोः
dharmottarayoḥ
|
धर्मोत्तराणाम्
dharmottarāṇām
|
Locativo |
धर्मोत्तरायाम्
dharmottarāyām
|
धर्मोत्तरयोः
dharmottarayoḥ
|
धर्मोत्तरासु
dharmottarāsu
|