| Singular | Dual | Plural |
Nominativo |
धर्मोत्तरः
dharmottaraḥ
|
धर्मोत्तरौ
dharmottarau
|
धर्मोत्तराः
dharmottarāḥ
|
Vocativo |
धर्मोत्तर
dharmottara
|
धर्मोत्तरौ
dharmottarau
|
धर्मोत्तराः
dharmottarāḥ
|
Acusativo |
धर्मोत्तरम्
dharmottaram
|
धर्मोत्तरौ
dharmottarau
|
धर्मोत्तरान्
dharmottarān
|
Instrumental |
धर्मोत्तरेण
dharmottareṇa
|
धर्मोत्तराभ्याम्
dharmottarābhyām
|
धर्मोत्तरैः
dharmottaraiḥ
|
Dativo |
धर्मोत्तराय
dharmottarāya
|
धर्मोत्तराभ्याम्
dharmottarābhyām
|
धर्मोत्तरेभ्यः
dharmottarebhyaḥ
|
Ablativo |
धर्मोत्तरात्
dharmottarāt
|
धर्मोत्तराभ्याम्
dharmottarābhyām
|
धर्मोत्तरेभ्यः
dharmottarebhyaḥ
|
Genitivo |
धर्मोत्तरस्य
dharmottarasya
|
धर्मोत्तरयोः
dharmottarayoḥ
|
धर्मोत्तराणाम्
dharmottarāṇām
|
Locativo |
धर्मोत्तरे
dharmottare
|
धर्मोत्तरयोः
dharmottarayoḥ
|
धर्मोत्तरेषु
dharmottareṣu
|