Singular | Dual | Plural | |
Nominativo |
धर्मकः
dharmakaḥ |
धर्मकौ
dharmakau |
धर्मकाः
dharmakāḥ |
Vocativo |
धर्मक
dharmaka |
धर्मकौ
dharmakau |
धर्मकाः
dharmakāḥ |
Acusativo |
धर्मकम्
dharmakam |
धर्मकौ
dharmakau |
धर्मकान्
dharmakān |
Instrumental |
धर्मकेण
dharmakeṇa |
धर्मकाभ्याम्
dharmakābhyām |
धर्मकैः
dharmakaiḥ |
Dativo |
धर्मकाय
dharmakāya |
धर्मकाभ्याम्
dharmakābhyām |
धर्मकेभ्यः
dharmakebhyaḥ |
Ablativo |
धर्मकात्
dharmakāt |
धर्मकाभ्याम्
dharmakābhyām |
धर्मकेभ्यः
dharmakebhyaḥ |
Genitivo |
धर्मकस्य
dharmakasya |
धर्मकयोः
dharmakayoḥ |
धर्मकाणाम्
dharmakāṇām |
Locativo |
धर्मके
dharmake |
धर्मकयोः
dharmakayoḥ |
धर्मकेषु
dharmakeṣu |