Singular | Dual | Plural | |
Nominativo |
अगदितः
agaditaḥ |
अगदितौ
agaditau |
अगदिताः
agaditāḥ |
Vocativo |
अगदित
agadita |
अगदितौ
agaditau |
अगदिताः
agaditāḥ |
Acusativo |
अगदितम्
agaditam |
अगदितौ
agaditau |
अगदितान्
agaditān |
Instrumental |
अगदितेन
agaditena |
अगदिताभ्याम्
agaditābhyām |
अगदितैः
agaditaiḥ |
Dativo |
अगदिताय
agaditāya |
अगदिताभ्याम्
agaditābhyām |
अगदितेभ्यः
agaditebhyaḥ |
Ablativo |
अगदितात्
agaditāt |
अगदिताभ्याम्
agaditābhyām |
अगदितेभ्यः
agaditebhyaḥ |
Genitivo |
अगदितस्य
agaditasya |
अगदितयोः
agaditayoḥ |
अगदितानाम्
agaditānām |
Locativo |
अगदिते
agadite |
अगदितयोः
agaditayoḥ |
अगदितेषु
agaditeṣu |