| Singular | Dual | Plural |
Nominativo |
धृतातपत्रम्
dhṛtātapatram
|
धृतातपत्रे
dhṛtātapatre
|
धृतातपत्राणि
dhṛtātapatrāṇi
|
Vocativo |
धृतातपत्र
dhṛtātapatra
|
धृतातपत्रे
dhṛtātapatre
|
धृतातपत्राणि
dhṛtātapatrāṇi
|
Acusativo |
धृतातपत्रम्
dhṛtātapatram
|
धृतातपत्रे
dhṛtātapatre
|
धृतातपत्राणि
dhṛtātapatrāṇi
|
Instrumental |
धृतातपत्रेण
dhṛtātapatreṇa
|
धृतातपत्राभ्याम्
dhṛtātapatrābhyām
|
धृतातपत्रैः
dhṛtātapatraiḥ
|
Dativo |
धृतातपत्राय
dhṛtātapatrāya
|
धृतातपत्राभ्याम्
dhṛtātapatrābhyām
|
धृतातपत्रेभ्यः
dhṛtātapatrebhyaḥ
|
Ablativo |
धृतातपत्रात्
dhṛtātapatrāt
|
धृतातपत्राभ्याम्
dhṛtātapatrābhyām
|
धृतातपत्रेभ्यः
dhṛtātapatrebhyaḥ
|
Genitivo |
धृतातपत्रस्य
dhṛtātapatrasya
|
धृतातपत्रयोः
dhṛtātapatrayoḥ
|
धृतातपत्राणाम्
dhṛtātapatrāṇām
|
Locativo |
धृतातपत्रे
dhṛtātapatre
|
धृतातपत्रयोः
dhṛtātapatrayoḥ
|
धृतातपत्रेषु
dhṛtātapatreṣu
|