| Singular | Dual | Plural |
Nominativo |
अंशभागिनी
aṁśabhāginī
|
अंशभागिन्यौ
aṁśabhāginyau
|
अंशभागिन्यः
aṁśabhāginyaḥ
|
Vocativo |
अंशभागिनि
aṁśabhāgini
|
अंशभागिन्यौ
aṁśabhāginyau
|
अंशभागिन्यः
aṁśabhāginyaḥ
|
Acusativo |
अंशभागिनीम्
aṁśabhāginīm
|
अंशभागिन्यौ
aṁśabhāginyau
|
अंशभागिनीः
aṁśabhāginīḥ
|
Instrumental |
अंशभागिन्या
aṁśabhāginyā
|
अंशभागिनीभ्याम्
aṁśabhāginībhyām
|
अंशभागिनीभिः
aṁśabhāginībhiḥ
|
Dativo |
अंशभागिन्यै
aṁśabhāginyai
|
अंशभागिनीभ्याम्
aṁśabhāginībhyām
|
अंशभागिनीभ्यः
aṁśabhāginībhyaḥ
|
Ablativo |
अंशभागिन्याः
aṁśabhāginyāḥ
|
अंशभागिनीभ्याम्
aṁśabhāginībhyām
|
अंशभागिनीभ्यः
aṁśabhāginībhyaḥ
|
Genitivo |
अंशभागिन्याः
aṁśabhāginyāḥ
|
अंशभागिन्योः
aṁśabhāginyoḥ
|
अंशभागिनीनाम्
aṁśabhāginīnām
|
Locativo |
अंशभागिन्याम्
aṁśabhāginyām
|
अंशभागिन्योः
aṁśabhāginyoḥ
|
अंशभागिनीषु
aṁśabhāginīṣu
|