| Singular | Dual | Plural |
Nominative |
अंशभागिनी
aṁśabhāginī
|
अंशभागिन्यौ
aṁśabhāginyau
|
अंशभागिन्यः
aṁśabhāginyaḥ
|
Vocative |
अंशभागिनि
aṁśabhāgini
|
अंशभागिन्यौ
aṁśabhāginyau
|
अंशभागिन्यः
aṁśabhāginyaḥ
|
Accusative |
अंशभागिनीम्
aṁśabhāginīm
|
अंशभागिन्यौ
aṁśabhāginyau
|
अंशभागिनीः
aṁśabhāginīḥ
|
Instrumental |
अंशभागिन्या
aṁśabhāginyā
|
अंशभागिनीभ्याम्
aṁśabhāginībhyām
|
अंशभागिनीभिः
aṁśabhāginībhiḥ
|
Dative |
अंशभागिन्यै
aṁśabhāginyai
|
अंशभागिनीभ्याम्
aṁśabhāginībhyām
|
अंशभागिनीभ्यः
aṁśabhāginībhyaḥ
|
Ablative |
अंशभागिन्याः
aṁśabhāginyāḥ
|
अंशभागिनीभ्याम्
aṁśabhāginībhyām
|
अंशभागिनीभ्यः
aṁśabhāginībhyaḥ
|
Genitive |
अंशभागिन्याः
aṁśabhāginyāḥ
|
अंशभागिन्योः
aṁśabhāginyoḥ
|
अंशभागिनीनाम्
aṁśabhāginīnām
|
Locative |
अंशभागिन्याम्
aṁśabhāginyām
|
अंशभागिन्योः
aṁśabhāginyoḥ
|
अंशभागिनीषु
aṁśabhāginīṣu
|