Sanskrit tools

Sanskrit declension


Declension of अंशभागिनी aṁśabhāginī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अंशभागिनी aṁśabhāginī
अंशभागिन्यौ aṁśabhāginyau
अंशभागिन्यः aṁśabhāginyaḥ
Vocative अंशभागिनि aṁśabhāgini
अंशभागिन्यौ aṁśabhāginyau
अंशभागिन्यः aṁśabhāginyaḥ
Accusative अंशभागिनीम् aṁśabhāginīm
अंशभागिन्यौ aṁśabhāginyau
अंशभागिनीः aṁśabhāginīḥ
Instrumental अंशभागिन्या aṁśabhāginyā
अंशभागिनीभ्याम् aṁśabhāginībhyām
अंशभागिनीभिः aṁśabhāginībhiḥ
Dative अंशभागिन्यै aṁśabhāginyai
अंशभागिनीभ्याम् aṁśabhāginībhyām
अंशभागिनीभ्यः aṁśabhāginībhyaḥ
Ablative अंशभागिन्याः aṁśabhāginyāḥ
अंशभागिनीभ्याम् aṁśabhāginībhyām
अंशभागिनीभ्यः aṁśabhāginībhyaḥ
Genitive अंशभागिन्याः aṁśabhāginyāḥ
अंशभागिन्योः aṁśabhāginyoḥ
अंशभागिनीनाम् aṁśabhāginīnām
Locative अंशभागिन्याम् aṁśabhāginyām
अंशभागिन्योः aṁśabhāginyoḥ
अंशभागिनीषु aṁśabhāginīṣu