| Singular | Dual | Plural |
Nominativo |
नैकधर्मः
naikadharmaḥ
|
नैकधर्मौ
naikadharmau
|
नैकधर्माः
naikadharmāḥ
|
Vocativo |
नैकधर्म
naikadharma
|
नैकधर्मौ
naikadharmau
|
नैकधर्माः
naikadharmāḥ
|
Acusativo |
नैकधर्मम्
naikadharmam
|
नैकधर्मौ
naikadharmau
|
नैकधर्मान्
naikadharmān
|
Instrumental |
नैकधर्मेण
naikadharmeṇa
|
नैकधर्माभ्याम्
naikadharmābhyām
|
नैकधर्मैः
naikadharmaiḥ
|
Dativo |
नैकधर्माय
naikadharmāya
|
नैकधर्माभ्याम्
naikadharmābhyām
|
नैकधर्मेभ्यः
naikadharmebhyaḥ
|
Ablativo |
नैकधर्मात्
naikadharmāt
|
नैकधर्माभ्याम्
naikadharmābhyām
|
नैकधर्मेभ्यः
naikadharmebhyaḥ
|
Genitivo |
नैकधर्मस्य
naikadharmasya
|
नैकधर्मयोः
naikadharmayoḥ
|
नैकधर्माणाम्
naikadharmāṇām
|
Locativo |
नैकधर्मे
naikadharme
|
नैकधर्मयोः
naikadharmayoḥ
|
नैकधर्मेषु
naikadharmeṣu
|