Singular | Dual | Plural | |
Nominativo |
नगभु
nagabhu |
नगभुनी
nagabhunī |
नगभूनि
nagabhūni |
Vocativo |
नगभो
nagabho नगभु nagabhu |
नगभुनी
nagabhunī |
नगभूनि
nagabhūni |
Acusativo |
नगभु
nagabhu |
नगभुनी
nagabhunī |
नगभूनि
nagabhūni |
Instrumental |
नगभुना
nagabhunā |
नगभुभ्याम्
nagabhubhyām |
नगभुभिः
nagabhubhiḥ |
Dativo |
नगभुने
nagabhune |
नगभुभ्याम्
nagabhubhyām |
नगभुभ्यः
nagabhubhyaḥ |
Ablativo |
नगभुनः
nagabhunaḥ |
नगभुभ्याम्
nagabhubhyām |
नगभुभ्यः
nagabhubhyaḥ |
Genitivo |
नगभुनः
nagabhunaḥ |
नगभुनोः
nagabhunoḥ |
नगभूनाम्
nagabhūnām |
Locativo |
नगभुनि
nagabhuni |
नगभुनोः
nagabhunoḥ |
नगभुषु
nagabhuṣu |