Singular | Dual | Plural | |
Nominativo |
नगवती
nagavatī |
नगवत्यौ
nagavatyau |
नगवत्यः
nagavatyaḥ |
Vocativo |
नगवति
nagavati |
नगवत्यौ
nagavatyau |
नगवत्यः
nagavatyaḥ |
Acusativo |
नगवतीम्
nagavatīm |
नगवत्यौ
nagavatyau |
नगवतीः
nagavatīḥ |
Instrumental |
नगवत्या
nagavatyā |
नगवतीभ्याम्
nagavatībhyām |
नगवतीभिः
nagavatībhiḥ |
Dativo |
नगवत्यै
nagavatyai |
नगवतीभ्याम्
nagavatībhyām |
नगवतीभ्यः
nagavatībhyaḥ |
Ablativo |
नगवत्याः
nagavatyāḥ |
नगवतीभ्याम्
nagavatībhyām |
नगवतीभ्यः
nagavatībhyaḥ |
Genitivo |
नगवत्याः
nagavatyāḥ |
नगवत्योः
nagavatyoḥ |
नगवतीनाम्
nagavatīnām |
Locativo |
नगवत्याम्
nagavatyām |
नगवत्योः
nagavatyoḥ |
नगवतीषु
nagavatīṣu |