Sanskrit tools

Sanskrit declension


Declension of नगवती nagavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नगवती nagavatī
नगवत्यौ nagavatyau
नगवत्यः nagavatyaḥ
Vocative नगवति nagavati
नगवत्यौ nagavatyau
नगवत्यः nagavatyaḥ
Accusative नगवतीम् nagavatīm
नगवत्यौ nagavatyau
नगवतीः nagavatīḥ
Instrumental नगवत्या nagavatyā
नगवतीभ्याम् nagavatībhyām
नगवतीभिः nagavatībhiḥ
Dative नगवत्यै nagavatyai
नगवतीभ्याम् nagavatībhyām
नगवतीभ्यः nagavatībhyaḥ
Ablative नगवत्याः nagavatyāḥ
नगवतीभ्याम् nagavatībhyām
नगवतीभ्यः nagavatībhyaḥ
Genitive नगवत्याः nagavatyāḥ
नगवत्योः nagavatyoḥ
नगवतीनाम् nagavatīnām
Locative नगवत्याम् nagavatyām
नगवत्योः nagavatyoḥ
नगवतीषु nagavatīṣu