| Singular | Dual | Plural |
Nominativo |
नगवाहनः
nagavāhanaḥ
|
नगवाहनौ
nagavāhanau
|
नगवाहनाः
nagavāhanāḥ
|
Vocativo |
नगवाहन
nagavāhana
|
नगवाहनौ
nagavāhanau
|
नगवाहनाः
nagavāhanāḥ
|
Acusativo |
नगवाहनम्
nagavāhanam
|
नगवाहनौ
nagavāhanau
|
नगवाहनान्
nagavāhanān
|
Instrumental |
नगवाहनेन
nagavāhanena
|
नगवाहनाभ्याम्
nagavāhanābhyām
|
नगवाहनैः
nagavāhanaiḥ
|
Dativo |
नगवाहनाय
nagavāhanāya
|
नगवाहनाभ्याम्
nagavāhanābhyām
|
नगवाहनेभ्यः
nagavāhanebhyaḥ
|
Ablativo |
नगवाहनात्
nagavāhanāt
|
नगवाहनाभ्याम्
nagavāhanābhyām
|
नगवाहनेभ्यः
nagavāhanebhyaḥ
|
Genitivo |
नगवाहनस्य
nagavāhanasya
|
नगवाहनयोः
nagavāhanayoḥ
|
नगवाहनानाम्
nagavāhanānām
|
Locativo |
नगवाहने
nagavāhane
|
नगवाहनयोः
nagavāhanayoḥ
|
नगवाहनेषु
nagavāhaneṣu
|