| Singular | Dual | Plural |
Nominativo |
नगरद्वारम्
nagaradvāram
|
नगरद्वारे
nagaradvāre
|
नगरद्वाराणि
nagaradvārāṇi
|
Vocativo |
नगरद्वार
nagaradvāra
|
नगरद्वारे
nagaradvāre
|
नगरद्वाराणि
nagaradvārāṇi
|
Acusativo |
नगरद्वारम्
nagaradvāram
|
नगरद्वारे
nagaradvāre
|
नगरद्वाराणि
nagaradvārāṇi
|
Instrumental |
नगरद्वारेण
nagaradvāreṇa
|
नगरद्वाराभ्याम्
nagaradvārābhyām
|
नगरद्वारैः
nagaradvāraiḥ
|
Dativo |
नगरद्वाराय
nagaradvārāya
|
नगरद्वाराभ्याम्
nagaradvārābhyām
|
नगरद्वारेभ्यः
nagaradvārebhyaḥ
|
Ablativo |
नगरद्वारात्
nagaradvārāt
|
नगरद्वाराभ्याम्
nagaradvārābhyām
|
नगरद्वारेभ्यः
nagaradvārebhyaḥ
|
Genitivo |
नगरद्वारस्य
nagaradvārasya
|
नगरद्वारयोः
nagaradvārayoḥ
|
नगरद्वाराणाम्
nagaradvārāṇām
|
Locativo |
नगरद्वारे
nagaradvāre
|
नगरद्वारयोः
nagaradvārayoḥ
|
नगरद्वारेषु
nagaradvāreṣu
|