| Singular | Dual | Plural |
Nominativo |
नगरीनिरोधः
nagarīnirodhaḥ
|
नगरीनिरोधौ
nagarīnirodhau
|
नगरीनिरोधाः
nagarīnirodhāḥ
|
Vocativo |
नगरीनिरोध
nagarīnirodha
|
नगरीनिरोधौ
nagarīnirodhau
|
नगरीनिरोधाः
nagarīnirodhāḥ
|
Acusativo |
नगरीनिरोधम्
nagarīnirodham
|
नगरीनिरोधौ
nagarīnirodhau
|
नगरीनिरोधान्
nagarīnirodhān
|
Instrumental |
नगरीनिरोधेन
nagarīnirodhena
|
नगरीनिरोधाभ्याम्
nagarīnirodhābhyām
|
नगरीनिरोधैः
nagarīnirodhaiḥ
|
Dativo |
नगरीनिरोधाय
nagarīnirodhāya
|
नगरीनिरोधाभ्याम्
nagarīnirodhābhyām
|
नगरीनिरोधेभ्यः
nagarīnirodhebhyaḥ
|
Ablativo |
नगरीनिरोधात्
nagarīnirodhāt
|
नगरीनिरोधाभ्याम्
nagarīnirodhābhyām
|
नगरीनिरोधेभ्यः
nagarīnirodhebhyaḥ
|
Genitivo |
नगरीनिरोधस्य
nagarīnirodhasya
|
नगरीनिरोधयोः
nagarīnirodhayoḥ
|
नगरीनिरोधानाम्
nagarīnirodhānām
|
Locativo |
नगरीनिरोधे
nagarīnirodhe
|
नगरीनिरोधयोः
nagarīnirodhayoḥ
|
नगरीनिरोधेषु
nagarīnirodheṣu
|