Singular | Dual | Plural | |
Nominativo |
नघुषम्
naghuṣam |
नघुषे
naghuṣe |
नघुषाणि
naghuṣāṇi |
Vocativo |
नघुष
naghuṣa |
नघुषे
naghuṣe |
नघुषाणि
naghuṣāṇi |
Acusativo |
नघुषम्
naghuṣam |
नघुषे
naghuṣe |
नघुषाणि
naghuṣāṇi |
Instrumental |
नघुषेण
naghuṣeṇa |
नघुषाभ्याम्
naghuṣābhyām |
नघुषैः
naghuṣaiḥ |
Dativo |
नघुषाय
naghuṣāya |
नघुषाभ्याम्
naghuṣābhyām |
नघुषेभ्यः
naghuṣebhyaḥ |
Ablativo |
नघुषात्
naghuṣāt |
नघुषाभ्याम्
naghuṣābhyām |
नघुषेभ्यः
naghuṣebhyaḥ |
Genitivo |
नघुषस्य
naghuṣasya |
नघुषयोः
naghuṣayoḥ |
नघुषाणाम्
naghuṣāṇām |
Locativo |
नघुषे
naghuṣe |
नघुषयोः
naghuṣayoḥ |
नघुषेषु
naghuṣeṣu |