| Singular | Dual | Plural |
Nominativo |
नग्ननीलपटादिकम्
nagnanīlapaṭādikam
|
नग्ननीलपटादिके
nagnanīlapaṭādike
|
नग्ननीलपटादिकानि
nagnanīlapaṭādikāni
|
Vocativo |
नग्ननीलपटादिक
nagnanīlapaṭādika
|
नग्ननीलपटादिके
nagnanīlapaṭādike
|
नग्ननीलपटादिकानि
nagnanīlapaṭādikāni
|
Acusativo |
नग्ननीलपटादिकम्
nagnanīlapaṭādikam
|
नग्ननीलपटादिके
nagnanīlapaṭādike
|
नग्ननीलपटादिकानि
nagnanīlapaṭādikāni
|
Instrumental |
नग्ननीलपटादिकेन
nagnanīlapaṭādikena
|
नग्ननीलपटादिकाभ्याम्
nagnanīlapaṭādikābhyām
|
नग्ननीलपटादिकैः
nagnanīlapaṭādikaiḥ
|
Dativo |
नग्ननीलपटादिकाय
nagnanīlapaṭādikāya
|
नग्ननीलपटादिकाभ्याम्
nagnanīlapaṭādikābhyām
|
नग्ननीलपटादिकेभ्यः
nagnanīlapaṭādikebhyaḥ
|
Ablativo |
नग्ननीलपटादिकात्
nagnanīlapaṭādikāt
|
नग्ननीलपटादिकाभ्याम्
nagnanīlapaṭādikābhyām
|
नग्ननीलपटादिकेभ्यः
nagnanīlapaṭādikebhyaḥ
|
Genitivo |
नग्ननीलपटादिकस्य
nagnanīlapaṭādikasya
|
नग्ननीलपटादिकयोः
nagnanīlapaṭādikayoḥ
|
नग्ननीलपटादिकानाम्
nagnanīlapaṭādikānām
|
Locativo |
नग्ननीलपटादिके
nagnanīlapaṭādike
|
नग्ननीलपटादिकयोः
nagnanīlapaṭādikayoḥ
|
नग्ननीलपटादिकेषु
nagnanīlapaṭādikeṣu
|