| Singular | Dual | Plural |
Nominativo |
नटभटिकविहारः
naṭabhaṭikavihāraḥ
|
नटभटिकविहारौ
naṭabhaṭikavihārau
|
नटभटिकविहाराः
naṭabhaṭikavihārāḥ
|
Vocativo |
नटभटिकविहार
naṭabhaṭikavihāra
|
नटभटिकविहारौ
naṭabhaṭikavihārau
|
नटभटिकविहाराः
naṭabhaṭikavihārāḥ
|
Acusativo |
नटभटिकविहारम्
naṭabhaṭikavihāram
|
नटभटिकविहारौ
naṭabhaṭikavihārau
|
नटभटिकविहारान्
naṭabhaṭikavihārān
|
Instrumental |
नटभटिकविहारेण
naṭabhaṭikavihāreṇa
|
नटभटिकविहाराभ्याम्
naṭabhaṭikavihārābhyām
|
नटभटिकविहारैः
naṭabhaṭikavihāraiḥ
|
Dativo |
नटभटिकविहाराय
naṭabhaṭikavihārāya
|
नटभटिकविहाराभ्याम्
naṭabhaṭikavihārābhyām
|
नटभटिकविहारेभ्यः
naṭabhaṭikavihārebhyaḥ
|
Ablativo |
नटभटिकविहारात्
naṭabhaṭikavihārāt
|
नटभटिकविहाराभ्याम्
naṭabhaṭikavihārābhyām
|
नटभटिकविहारेभ्यः
naṭabhaṭikavihārebhyaḥ
|
Genitivo |
नटभटिकविहारस्य
naṭabhaṭikavihārasya
|
नटभटिकविहारयोः
naṭabhaṭikavihārayoḥ
|
नटभटिकविहाराणाम्
naṭabhaṭikavihārāṇām
|
Locativo |
नटभटिकविहारे
naṭabhaṭikavihāre
|
नटभटिकविहारयोः
naṭabhaṭikavihārayoḥ
|
नटभटिकविहारेषु
naṭabhaṭikavihāreṣu
|