Singular | Dual | Plural | |
Nominativo |
नटवरः
naṭavaraḥ |
नटवरौ
naṭavarau |
नटवराः
naṭavarāḥ |
Vocativo |
नटवर
naṭavara |
नटवरौ
naṭavarau |
नटवराः
naṭavarāḥ |
Acusativo |
नटवरम्
naṭavaram |
नटवरौ
naṭavarau |
नटवरान्
naṭavarān |
Instrumental |
नटवरेण
naṭavareṇa |
नटवराभ्याम्
naṭavarābhyām |
नटवरैः
naṭavaraiḥ |
Dativo |
नटवराय
naṭavarāya |
नटवराभ्याम्
naṭavarābhyām |
नटवरेभ्यः
naṭavarebhyaḥ |
Ablativo |
नटवरात्
naṭavarāt |
नटवराभ्याम्
naṭavarābhyām |
नटवरेभ्यः
naṭavarebhyaḥ |
Genitivo |
नटवरस्य
naṭavarasya |
नटवरयोः
naṭavarayoḥ |
नटवराणाम्
naṭavarāṇām |
Locativo |
नटवरे
naṭavare |
नटवरयोः
naṭavarayoḥ |
नटवरेषु
naṭavareṣu |