| Singular | Dual | Plural |
Nominativo |
नड्वाभूः
naḍvābhūḥ
|
नड्वाभ्वौ
naḍvābhvau
|
नड्वाभ्वः
naḍvābhvaḥ
|
Vocativo |
नड्वाभु
naḍvābhu
|
नड्वाभ्वौ
naḍvābhvau
|
नड्वाभ्वः
naḍvābhvaḥ
|
Acusativo |
नड्वाभूम्
naḍvābhūm
|
नड्वाभ्वौ
naḍvābhvau
|
नड्वाभूः
naḍvābhūḥ
|
Instrumental |
नड्वाभ्वा
naḍvābhvā
|
नड्वाभूभ्याम्
naḍvābhūbhyām
|
नड्वाभूभिः
naḍvābhūbhiḥ
|
Dativo |
नड्वाभ्वै
naḍvābhvai
|
नड्वाभूभ्याम्
naḍvābhūbhyām
|
नड्वाभूभ्यः
naḍvābhūbhyaḥ
|
Ablativo |
नड्वाभ्वाः
naḍvābhvāḥ
|
नड्वाभूभ्याम्
naḍvābhūbhyām
|
नड्वाभूभ्यः
naḍvābhūbhyaḥ
|
Genitivo |
नड्वाभ्वाः
naḍvābhvāḥ
|
नड्वाभ्वोः
naḍvābhvoḥ
|
नड्वाभूनाम्
naḍvābhūnām
|
Locativo |
नड्वाभ्वाम्
naḍvābhvām
|
नड्वाभ्वोः
naḍvābhvoḥ
|
नड्वाभुषु
naḍvābhuṣu
|