Sanskrit tools

Sanskrit declension


Declension of नड्वाभू naḍvābhū, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नड्वाभूः naḍvābhūḥ
नड्वाभ्वौ naḍvābhvau
नड्वाभ्वः naḍvābhvaḥ
Vocative नड्वाभु naḍvābhu
नड्वाभ्वौ naḍvābhvau
नड्वाभ्वः naḍvābhvaḥ
Accusative नड्वाभूम् naḍvābhūm
नड्वाभ्वौ naḍvābhvau
नड्वाभूः naḍvābhūḥ
Instrumental नड्वाभ्वा naḍvābhvā
नड्वाभूभ्याम् naḍvābhūbhyām
नड्वाभूभिः naḍvābhūbhiḥ
Dative नड्वाभ्वै naḍvābhvai
नड्वाभूभ्याम् naḍvābhūbhyām
नड्वाभूभ्यः naḍvābhūbhyaḥ
Ablative नड्वाभ्वाः naḍvābhvāḥ
नड्वाभूभ्याम् naḍvābhūbhyām
नड्वाभूभ्यः naḍvābhūbhyaḥ
Genitive नड्वाभ्वाः naḍvābhvāḥ
नड्वाभ्वोः naḍvābhvoḥ
नड्वाभूनाम् naḍvābhūnām
Locative नड्वाभ्वाम् naḍvābhvām
नड्वाभ्वोः naḍvābhvoḥ
नड्वाभुषु naḍvābhuṣu