| Singular | Dual | Plural |
Nominative |
नड्वाभूः
naḍvābhūḥ
|
नड्वाभ्वौ
naḍvābhvau
|
नड्वाभ्वः
naḍvābhvaḥ
|
Vocative |
नड्वाभु
naḍvābhu
|
नड्वाभ्वौ
naḍvābhvau
|
नड्वाभ्वः
naḍvābhvaḥ
|
Accusative |
नड्वाभूम्
naḍvābhūm
|
नड्वाभ्वौ
naḍvābhvau
|
नड्वाभूः
naḍvābhūḥ
|
Instrumental |
नड्वाभ्वा
naḍvābhvā
|
नड्वाभूभ्याम्
naḍvābhūbhyām
|
नड्वाभूभिः
naḍvābhūbhiḥ
|
Dative |
नड्वाभ्वै
naḍvābhvai
|
नड्वाभूभ्याम्
naḍvābhūbhyām
|
नड्वाभूभ्यः
naḍvābhūbhyaḥ
|
Ablative |
नड्वाभ्वाः
naḍvābhvāḥ
|
नड्वाभूभ्याम्
naḍvābhūbhyām
|
नड्वाभूभ्यः
naḍvābhūbhyaḥ
|
Genitive |
नड्वाभ्वाः
naḍvābhvāḥ
|
नड्वाभ्वोः
naḍvābhvoḥ
|
नड्वाभूनाम्
naḍvābhūnām
|
Locative |
नड्वाभ्वाम्
naḍvābhvām
|
नड्वाभ्वोः
naḍvābhvoḥ
|
नड्वाभुषु
naḍvābhuṣu
|