Singular | Dual | Plural | |
Nominativo |
नतनाभिः
natanābhiḥ |
नतनाभी
natanābhī |
नतनाभयः
natanābhayaḥ |
Vocativo |
नतनाभे
natanābhe |
नतनाभी
natanābhī |
नतनाभयः
natanābhayaḥ |
Acusativo |
नतनाभिम्
natanābhim |
नतनाभी
natanābhī |
नतनाभीन्
natanābhīn |
Instrumental |
नतनाभिना
natanābhinā |
नतनाभिभ्याम्
natanābhibhyām |
नतनाभिभिः
natanābhibhiḥ |
Dativo |
नतनाभये
natanābhaye |
नतनाभिभ्याम्
natanābhibhyām |
नतनाभिभ्यः
natanābhibhyaḥ |
Ablativo |
नतनाभेः
natanābheḥ |
नतनाभिभ्याम्
natanābhibhyām |
नतनाभिभ्यः
natanābhibhyaḥ |
Genitivo |
नतनाभेः
natanābheḥ |
नतनाभ्योः
natanābhyoḥ |
नतनाभीनाम्
natanābhīnām |
Locativo |
नतनाभौ
natanābhau |
नतनाभ्योः
natanābhyoḥ |
नतनाभिषु
natanābhiṣu |