| Singular | Dual | Plural |
Nominativo |
नभोरूपम्
nabhorūpam
|
नभोरूपे
nabhorūpe
|
नभोरूपाणि
nabhorūpāṇi
|
Vocativo |
नभोरूप
nabhorūpa
|
नभोरूपे
nabhorūpe
|
नभोरूपाणि
nabhorūpāṇi
|
Acusativo |
नभोरूपम्
nabhorūpam
|
नभोरूपे
nabhorūpe
|
नभोरूपाणि
nabhorūpāṇi
|
Instrumental |
नभोरूपेण
nabhorūpeṇa
|
नभोरूपाभ्याम्
nabhorūpābhyām
|
नभोरूपैः
nabhorūpaiḥ
|
Dativo |
नभोरूपाय
nabhorūpāya
|
नभोरूपाभ्याम्
nabhorūpābhyām
|
नभोरूपेभ्यः
nabhorūpebhyaḥ
|
Ablativo |
नभोरूपात्
nabhorūpāt
|
नभोरूपाभ्याम्
nabhorūpābhyām
|
नभोरूपेभ्यः
nabhorūpebhyaḥ
|
Genitivo |
नभोरूपस्य
nabhorūpasya
|
नभोरूपयोः
nabhorūpayoḥ
|
नभोरूपाणाम्
nabhorūpāṇām
|
Locativo |
नभोरूपे
nabhorūpe
|
नभोरूपयोः
nabhorūpayoḥ
|
नभोरूपेषु
nabhorūpeṣu
|