Singular | Dual | Plural | |
Nominativo |
नभोरेणुः
nabhoreṇuḥ |
नभोरेणू
nabhoreṇū |
नभोरेणवः
nabhoreṇavaḥ |
Vocativo |
नभोरेणो
nabhoreṇo |
नभोरेणू
nabhoreṇū |
नभोरेणवः
nabhoreṇavaḥ |
Acusativo |
नभोरेणुम्
nabhoreṇum |
नभोरेणू
nabhoreṇū |
नभोरेणूः
nabhoreṇūḥ |
Instrumental |
नभोरेण्वा
nabhoreṇvā |
नभोरेणुभ्याम्
nabhoreṇubhyām |
नभोरेणुभिः
nabhoreṇubhiḥ |
Dativo |
नभोरेणवे
nabhoreṇave नभोरेण्वै nabhoreṇvai |
नभोरेणुभ्याम्
nabhoreṇubhyām |
नभोरेणुभ्यः
nabhoreṇubhyaḥ |
Ablativo |
नभोरेणोः
nabhoreṇoḥ नभोरेण्वाः nabhoreṇvāḥ |
नभोरेणुभ्याम्
nabhoreṇubhyām |
नभोरेणुभ्यः
nabhoreṇubhyaḥ |
Genitivo |
नभोरेणोः
nabhoreṇoḥ नभोरेण्वाः nabhoreṇvāḥ |
नभोरेण्वोः
nabhoreṇvoḥ |
नभोरेणूनाम्
nabhoreṇūnām |
Locativo |
नभोरेणौ
nabhoreṇau नभोरेण्वाम् nabhoreṇvām |
नभोरेण्वोः
nabhoreṇvoḥ |
नभोरेणुषु
nabhoreṇuṣu |