Singular | Dual | Plural | |
Nominativo |
नभोलयः
nabholayaḥ |
नभोलयौ
nabholayau |
नभोलयाः
nabholayāḥ |
Vocativo |
नभोलय
nabholaya |
नभोलयौ
nabholayau |
नभोलयाः
nabholayāḥ |
Acusativo |
नभोलयम्
nabholayam |
नभोलयौ
nabholayau |
नभोलयान्
nabholayān |
Instrumental |
नभोलयेन
nabholayena |
नभोलयाभ्याम्
nabholayābhyām |
नभोलयैः
nabholayaiḥ |
Dativo |
नभोलयाय
nabholayāya |
नभोलयाभ्याम्
nabholayābhyām |
नभोलयेभ्यः
nabholayebhyaḥ |
Ablativo |
नभोलयात्
nabholayāt |
नभोलयाभ्याम्
nabholayābhyām |
नभोलयेभ्यः
nabholayebhyaḥ |
Genitivo |
नभोलयस्य
nabholayasya |
नभोलययोः
nabholayayoḥ |
नभोलयानाम्
nabholayānām |
Locativo |
नभोलये
nabholaye |
नभोलययोः
nabholayayoḥ |
नभोलयेषु
nabholayeṣu |