Singular | Dual | Plural | |
Nominativo |
नभोवटः
nabhovaṭaḥ |
नभोवटौ
nabhovaṭau |
नभोवटाः
nabhovaṭāḥ |
Vocativo |
नभोवट
nabhovaṭa |
नभोवटौ
nabhovaṭau |
नभोवटाः
nabhovaṭāḥ |
Acusativo |
नभोवटम्
nabhovaṭam |
नभोवटौ
nabhovaṭau |
नभोवटान्
nabhovaṭān |
Instrumental |
नभोवटेन
nabhovaṭena |
नभोवटाभ्याम्
nabhovaṭābhyām |
नभोवटैः
nabhovaṭaiḥ |
Dativo |
नभोवटाय
nabhovaṭāya |
नभोवटाभ्याम्
nabhovaṭābhyām |
नभोवटेभ्यः
nabhovaṭebhyaḥ |
Ablativo |
नभोवटात्
nabhovaṭāt |
नभोवटाभ्याम्
nabhovaṭābhyām |
नभोवटेभ्यः
nabhovaṭebhyaḥ |
Genitivo |
नभोवटस्य
nabhovaṭasya |
नभोवटयोः
nabhovaṭayoḥ |
नभोवटानाम्
nabhovaṭānām |
Locativo |
नभोवटे
nabhovaṭe |
नभोवटयोः
nabhovaṭayoḥ |
नभोवटेषु
nabhovaṭeṣu |