| Singular | Dual | Plural |
Nominativo |
नभोवीथी
nabhovīthī
|
नभोवीथ्यौ
nabhovīthyau
|
नभोवीथ्यः
nabhovīthyaḥ
|
Vocativo |
नभोवीथि
nabhovīthi
|
नभोवीथ्यौ
nabhovīthyau
|
नभोवीथ्यः
nabhovīthyaḥ
|
Acusativo |
नभोवीथीम्
nabhovīthīm
|
नभोवीथ्यौ
nabhovīthyau
|
नभोवीथीः
nabhovīthīḥ
|
Instrumental |
नभोवीथ्या
nabhovīthyā
|
नभोवीथीभ्याम्
nabhovīthībhyām
|
नभोवीथीभिः
nabhovīthībhiḥ
|
Dativo |
नभोवीथ्यै
nabhovīthyai
|
नभोवीथीभ्याम्
nabhovīthībhyām
|
नभोवीथीभ्यः
nabhovīthībhyaḥ
|
Ablativo |
नभोवीथ्याः
nabhovīthyāḥ
|
नभोवीथीभ्याम्
nabhovīthībhyām
|
नभोवीथीभ्यः
nabhovīthībhyaḥ
|
Genitivo |
नभोवीथ्याः
nabhovīthyāḥ
|
नभोवीथ्योः
nabhovīthyoḥ
|
नभोवीथीनाम्
nabhovīthīnām
|
Locativo |
नभोवीथ्याम्
nabhovīthyām
|
नभोवीथ्योः
nabhovīthyoḥ
|
नभोवीथीषु
nabhovīthīṣu
|