| Singular | Dual | Plural |
Nominative |
नभोवीथी
nabhovīthī
|
नभोवीथ्यौ
nabhovīthyau
|
नभोवीथ्यः
nabhovīthyaḥ
|
Vocative |
नभोवीथि
nabhovīthi
|
नभोवीथ्यौ
nabhovīthyau
|
नभोवीथ्यः
nabhovīthyaḥ
|
Accusative |
नभोवीथीम्
nabhovīthīm
|
नभोवीथ्यौ
nabhovīthyau
|
नभोवीथीः
nabhovīthīḥ
|
Instrumental |
नभोवीथ्या
nabhovīthyā
|
नभोवीथीभ्याम्
nabhovīthībhyām
|
नभोवीथीभिः
nabhovīthībhiḥ
|
Dative |
नभोवीथ्यै
nabhovīthyai
|
नभोवीथीभ्याम्
nabhovīthībhyām
|
नभोवीथीभ्यः
nabhovīthībhyaḥ
|
Ablative |
नभोवीथ्याः
nabhovīthyāḥ
|
नभोवीथीभ्याम्
nabhovīthībhyām
|
नभोवीथीभ्यः
nabhovīthībhyaḥ
|
Genitive |
नभोवीथ्याः
nabhovīthyāḥ
|
नभोवीथ्योः
nabhovīthyoḥ
|
नभोवीथीनाम्
nabhovīthīnām
|
Locative |
नभोवीथ्याम्
nabhovīthyām
|
नभोवीथ्योः
nabhovīthyoḥ
|
नभोवीथीषु
nabhovīthīṣu
|