Singular | Dual | Plural | |
Nominativo |
नभ्यः
nabhyaḥ |
नभ्यौ
nabhyau |
नभ्याः
nabhyāḥ |
Vocativo |
नभ्य
nabhya |
नभ्यौ
nabhyau |
नभ्याः
nabhyāḥ |
Acusativo |
नभ्यम्
nabhyam |
नभ्यौ
nabhyau |
नभ्यान्
nabhyān |
Instrumental |
नभ्येन
nabhyena |
नभ्याभ्याम्
nabhyābhyām |
नभ्यैः
nabhyaiḥ |
Dativo |
नभ्याय
nabhyāya |
नभ्याभ्याम्
nabhyābhyām |
नभ्येभ्यः
nabhyebhyaḥ |
Ablativo |
नभ्यात्
nabhyāt |
नभ्याभ्याम्
nabhyābhyām |
नभ्येभ्यः
nabhyebhyaḥ |
Genitivo |
नभ्यस्य
nabhyasya |
नभ्ययोः
nabhyayoḥ |
नभ्यानाम्
nabhyānām |
Locativo |
नभ्ये
nabhye |
नभ्ययोः
nabhyayoḥ |
नभ्येषु
nabhyeṣu |