Singular | Dual | Plural | |
Nominativo |
नभ्या
nabhyā |
नभ्ये
nabhye |
नभ्याः
nabhyāḥ |
Vocativo |
नभ्ये
nabhye |
नभ्ये
nabhye |
नभ्याः
nabhyāḥ |
Acusativo |
नभ्याम्
nabhyām |
नभ्ये
nabhye |
नभ्याः
nabhyāḥ |
Instrumental |
नभ्यया
nabhyayā |
नभ्याभ्याम्
nabhyābhyām |
नभ्याभिः
nabhyābhiḥ |
Dativo |
नभ्यायै
nabhyāyai |
नभ्याभ्याम्
nabhyābhyām |
नभ्याभ्यः
nabhyābhyaḥ |
Ablativo |
नभ्यायाः
nabhyāyāḥ |
नभ्याभ्याम्
nabhyābhyām |
नभ्याभ्यः
nabhyābhyaḥ |
Genitivo |
नभ्यायाः
nabhyāyāḥ |
नभ्ययोः
nabhyayoḥ |
नभ्यानाम्
nabhyānām |
Locativo |
नभ्यायाम्
nabhyāyām |
नभ्ययोः
nabhyayoḥ |
नभ्यासु
nabhyāsu |