Singular | Dual | Plural | |
Nominativo |
नभागः
nabhāgaḥ |
नभागौ
nabhāgau |
नभागाः
nabhāgāḥ |
Vocativo |
नभाग
nabhāga |
नभागौ
nabhāgau |
नभागाः
nabhāgāḥ |
Acusativo |
नभागम्
nabhāgam |
नभागौ
nabhāgau |
नभागान्
nabhāgān |
Instrumental |
नभागेन
nabhāgena |
नभागाभ्याम्
nabhāgābhyām |
नभागैः
nabhāgaiḥ |
Dativo |
नभागाय
nabhāgāya |
नभागाभ्याम्
nabhāgābhyām |
नभागेभ्यः
nabhāgebhyaḥ |
Ablativo |
नभागात्
nabhāgāt |
नभागाभ्याम्
nabhāgābhyām |
नभागेभ्यः
nabhāgebhyaḥ |
Genitivo |
नभागस्य
nabhāgasya |
नभागयोः
nabhāgayoḥ |
नभागानाम्
nabhāgānām |
Locativo |
नभागे
nabhāge |
नभागयोः
nabhāgayoḥ |
नभागेषु
nabhāgeṣu |